A 416-27 Praśnottarāvalī

Manuscript culture infobox

Filmed in: A 416/27
Title: Praśnottarāvalī
Dimensions: 25.2 x 11.2 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4022
Remarks: subject uncertain;

Reel No. A 416/27

Inventory No. 54650

Title Praśnottarāvalī

Remarks

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.2 x 11.2 cm

Binding Hole

Folios 34

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Date of Copying ŚS 1707

Place of Deposit NAK

Accession No. 5/4022

Manuscript Features

Index is in exposure 2 and 36.

Excerpts

Beginning

śrīgaṇeśye (!) namaḥ ||

śrīsarasvatyai namaḥ ||

śrīgurubhyo namaḥ ||    ||

idaṃ madīyaṃ ciṃ(2)titaṃ kāryaṃ bhaviṣyati vā na vā || 1 ||
idaṃ ciṃtitaṃ kāryaṃ ekena puruṣeṇa vilaṃvitaṃ (3) bhava (!) || 1 ||
adyāpi vastu ālasyena vinā nāyati || 2 ||
anena cauryaṃ kṛtaṃ labhyaṃ (4) aikasya (!) gṛhe sthāpitam asti || 3 || (fol. 1v1–4)

End

lakhaye (!) (3) praśnakarttāraṃ saptapaṃktikramena (!) ca |
asaṃkhyātaṃ khecarais tu tassarvam avaśeṣaye(4)t ||

ādityādyā grahāḥ sarvve jyotiścakranivāsinaḥ |
samādiśantu lokā(5)nāṃ kaṭhinyāṃ (!) tu śubhāśubhaṃ ||

paṃcānāṃ pāṃḍuputrāṇā (!) jyeṣṭho bhrātā yudhiṣṭhira(6)ḥ |
teṣāṃ satyena satyāsi satyaṃ vada sarasvati ||    || (fol. 34r2–6)

Colophon

śrīśāke 1707 āḍhaśu (!) -(fol. 34r6)

Microfilm Details

Reel No. A 416/27

Date of Filming 31-07-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks text begins on exposure 3

Catalogued by JU/MS

Date 06-02-2006