A 416-27 Praśnottarāvalī
Manuscript culture infobox
Filmed in: A 416/27
Title: Praśnottarāvalī
Dimensions: 25.2 x 11.2 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4022
Remarks: subject uncertain;
Reel No. A 416/27
Inventory No. 54650
Title Praśnottarāvalī
Remarks
Author
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.2 x 11.2 cm
Binding Hole
Folios 34
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Date of Copying ŚS 1707
Place of Deposit NAK
Accession No. 5/4022
Manuscript Features
Index is in exposure 2 and 36.
Excerpts
Beginning
śrīgaṇeśye (!) namaḥ ||
śrīsarasvatyai namaḥ ||
śrīgurubhyo namaḥ || ||
idaṃ madīyaṃ ciṃ(2)titaṃ kāryaṃ bhaviṣyati vā na vā || 1 ||
idaṃ ciṃtitaṃ kāryaṃ ekena puruṣeṇa vilaṃvitaṃ (3) bhava (!) || 1 ||
adyāpi vastu ālasyena vinā nāyati || 2 ||
anena cauryaṃ kṛtaṃ labhyaṃ (4) aikasya (!) gṛhe sthāpitam asti || 3 || (fol. 1v1–4)
End
lakhaye (!) (3) praśnakarttāraṃ saptapaṃktikramena (!) ca |
asaṃkhyātaṃ khecarais tu tassarvam avaśeṣaye(4)t ||
ādityādyā grahāḥ sarvve jyotiścakranivāsinaḥ |
samādiśantu lokā(5)nāṃ kaṭhinyāṃ (!) tu śubhāśubhaṃ ||
paṃcānāṃ pāṃḍuputrāṇā (!) jyeṣṭho bhrātā yudhiṣṭhira(6)ḥ |
teṣāṃ satyena satyāsi satyaṃ vada sarasvati || || (fol. 34r2–6)
Colophon
śrīśāke 1707 āḍhaśu (!) -(fol. 34r6)
Microfilm Details
Reel No. A 416/27
Date of Filming 31-07-1972
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks text begins on exposure 3
Catalogued by JU/MS
Date 06-02-2006